B 325-20 Grahaṇatattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/20
Title: Grahaṇatattva
Dimensions: 25.4 x 11.3 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2942
Remarks:


Reel No. B 325-20 Inventory No. 40256

Title Grahaṇatattva

Author Cakrapāṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged and disordered

Size 25.0 x 10.5 cm

Folios 3

Lines per Folio 8–11

Foliation figures in upper left-hand margin of the verso beneath the marginal title: gra. tvaṃ.

Date of Copying VS 1717

Place of Deposit NAK

Accession No. 5/2942

Manuscript Features

Excerpts

Beginning

śrīlipilamvodarāya naumi ||

nidhāya gurupāduke śirisi cakrapāṇir mudā

karoti ravi(2)caṃdrayor grahaṇam arkanakṣatrataḥ ||

gataṃ-m iti hṛtaṃ gatar kṣayutam abdhi 4 nighnaṃ

bhapād hṛt sphuṭa ina(3)s tatom iti hṛtāḥ khakhebhāgatiḥ [[800]] || 1 ||

padīkṛtatamo mamaṃghri (!) rahitābdhihīnaṃ[[4]] dinavraja

pramakalo(4)nitaṃ nava 9 hṛtaṃ bhapūrvo hyaguḥ ||

dinavrajanagāṃ 7 śakai susahitaḥ kalādāvatha

pravacmitamasaḥ (5) sphuṭārtham iha cāryajaṃ saṃmatam || 2 ||  (!) (fol. 1v1–5)

End

|| iti sūryagrahaṇam || 

gatāgtalavaḥ dvisaṃguṇamitaiḥ palair dvisthitāsthitir yuta vihī + + + (5)ma sahitādi māṃtyasthitī || vidhoḥ sthiti vihīnayuk tithivilaṃvine tat kṛti [[raveratha]]s ta(6)riti† samāptam arkāpaṇam ||

|| ity uttarapūrvakopasaṃhāraḥ || (fol. 3v4–6)

Colophon

iti śrīsatyadharapaṃḍitā(7)tmaja śrīcakrapāṇiviracitaṃ grahaṇatatvaṃ (!) paripūrṇaṃ || || 1717 māghaśukla 1 likhitam || (fol. 3v6–7)

Microfilm Details

Reel No. B 325/20

Date of Filming 20-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-08-2005

Bibliography